Declension table of ?vidāhavat

Deva

NeuterSingularDualPlural
Nominativevidāhavat vidāhavantī vidāhavatī vidāhavanti
Vocativevidāhavat vidāhavantī vidāhavatī vidāhavanti
Accusativevidāhavat vidāhavantī vidāhavatī vidāhavanti
Instrumentalvidāhavatā vidāhavadbhyām vidāhavadbhiḥ
Dativevidāhavate vidāhavadbhyām vidāhavadbhyaḥ
Ablativevidāhavataḥ vidāhavadbhyām vidāhavadbhyaḥ
Genitivevidāhavataḥ vidāhavatoḥ vidāhavatām
Locativevidāhavati vidāhavatoḥ vidāhavatsu

Adverb -vidāhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria