Declension table of ?vidāhaka

Deva

NeuterSingularDualPlural
Nominativevidāhakam vidāhake vidāhakāni
Vocativevidāhaka vidāhake vidāhakāni
Accusativevidāhakam vidāhake vidāhakāni
Instrumentalvidāhakena vidāhakābhyām vidāhakaiḥ
Dativevidāhakāya vidāhakābhyām vidāhakebhyaḥ
Ablativevidāhakāt vidāhakābhyām vidāhakebhyaḥ
Genitivevidāhakasya vidāhakayoḥ vidāhakānām
Locativevidāhake vidāhakayoḥ vidāhakeṣu

Compound vidāhaka -

Adverb -vidāhakam -vidāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria