Declension table of ?vidaṇḍa

Deva

MasculineSingularDualPlural
Nominativevidaṇḍaḥ vidaṇḍau vidaṇḍāḥ
Vocativevidaṇḍa vidaṇḍau vidaṇḍāḥ
Accusativevidaṇḍam vidaṇḍau vidaṇḍān
Instrumentalvidaṇḍena vidaṇḍābhyām vidaṇḍaiḥ vidaṇḍebhiḥ
Dativevidaṇḍāya vidaṇḍābhyām vidaṇḍebhyaḥ
Ablativevidaṇḍāt vidaṇḍābhyām vidaṇḍebhyaḥ
Genitivevidaṇḍasya vidaṇḍayoḥ vidaṇḍānām
Locativevidaṇḍe vidaṇḍayoḥ vidaṇḍeṣu

Compound vidaṇḍa -

Adverb -vidaṇḍam -vidaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria