Declension table of ?vidaṃśa

Deva

MasculineSingularDualPlural
Nominativevidaṃśaḥ vidaṃśau vidaṃśāḥ
Vocativevidaṃśa vidaṃśau vidaṃśāḥ
Accusativevidaṃśam vidaṃśau vidaṃśān
Instrumentalvidaṃśena vidaṃśābhyām vidaṃśaiḥ vidaṃśebhiḥ
Dativevidaṃśāya vidaṃśābhyām vidaṃśebhyaḥ
Ablativevidaṃśāt vidaṃśābhyām vidaṃśebhyaḥ
Genitivevidaṃśasya vidaṃśayoḥ vidaṃśānām
Locativevidaṃśe vidaṃśayoḥ vidaṃśeṣu

Compound vidaṃśa -

Adverb -vidaṃśam -vidaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria