Declension table of ?vicūrṇitā

Deva

FeminineSingularDualPlural
Nominativevicūrṇitā vicūrṇite vicūrṇitāḥ
Vocativevicūrṇite vicūrṇite vicūrṇitāḥ
Accusativevicūrṇitām vicūrṇite vicūrṇitāḥ
Instrumentalvicūrṇitayā vicūrṇitābhyām vicūrṇitābhiḥ
Dativevicūrṇitāyai vicūrṇitābhyām vicūrṇitābhyaḥ
Ablativevicūrṇitāyāḥ vicūrṇitābhyām vicūrṇitābhyaḥ
Genitivevicūrṇitāyāḥ vicūrṇitayoḥ vicūrṇitānām
Locativevicūrṇitāyām vicūrṇitayoḥ vicūrṇitāsu

Adverb -vicūrṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria