Declension table of ?vicūrṇita

Deva

NeuterSingularDualPlural
Nominativevicūrṇitam vicūrṇite vicūrṇitāni
Vocativevicūrṇita vicūrṇite vicūrṇitāni
Accusativevicūrṇitam vicūrṇite vicūrṇitāni
Instrumentalvicūrṇitena vicūrṇitābhyām vicūrṇitaiḥ
Dativevicūrṇitāya vicūrṇitābhyām vicūrṇitebhyaḥ
Ablativevicūrṇitāt vicūrṇitābhyām vicūrṇitebhyaḥ
Genitivevicūrṇitasya vicūrṇitayoḥ vicūrṇitānām
Locativevicūrṇite vicūrṇitayoḥ vicūrṇiteṣu

Compound vicūrṇita -

Adverb -vicūrṇitam -vicūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria