Declension table of ?vicūrṇana

Deva

NeuterSingularDualPlural
Nominativevicūrṇanam vicūrṇane vicūrṇanāni
Vocativevicūrṇana vicūrṇane vicūrṇanāni
Accusativevicūrṇanam vicūrṇane vicūrṇanāni
Instrumentalvicūrṇanena vicūrṇanābhyām vicūrṇanaiḥ
Dativevicūrṇanāya vicūrṇanābhyām vicūrṇanebhyaḥ
Ablativevicūrṇanāt vicūrṇanābhyām vicūrṇanebhyaḥ
Genitivevicūrṇanasya vicūrṇanayoḥ vicūrṇanānām
Locativevicūrṇane vicūrṇanayoḥ vicūrṇaneṣu

Compound vicūrṇana -

Adverb -vicūrṇanam -vicūrṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria