Declension table of ?vicūlin

Deva

MasculineSingularDualPlural
Nominativevicūlī vicūlinau vicūlinaḥ
Vocativevicūlin vicūlinau vicūlinaḥ
Accusativevicūlinam vicūlinau vicūlinaḥ
Instrumentalvicūlinā vicūlibhyām vicūlibhiḥ
Dativevicūline vicūlibhyām vicūlibhyaḥ
Ablativevicūlinaḥ vicūlibhyām vicūlibhyaḥ
Genitivevicūlinaḥ vicūlinoḥ vicūlinām
Locativevicūlini vicūlinoḥ vicūliṣu

Compound vicūli -

Adverb -vicūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria