Declension table of ?vicitti

Deva

FeminineSingularDualPlural
Nominativevicittiḥ vicittī vicittayaḥ
Vocativevicitte vicittī vicittayaḥ
Accusativevicittim vicittī vicittīḥ
Instrumentalvicittyā vicittibhyām vicittibhiḥ
Dativevicittyai vicittaye vicittibhyām vicittibhyaḥ
Ablativevicittyāḥ vicitteḥ vicittibhyām vicittibhyaḥ
Genitivevicittyāḥ vicitteḥ vicittyoḥ vicittīnām
Locativevicittyām vicittau vicittyoḥ vicittiṣu

Compound vicitti -

Adverb -vicitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria