Declension table of ?vicitravīryasū

Deva

FeminineSingularDualPlural
Nominativevicitravīryasūḥ vicitravīryasuvau vicitravīryasuvaḥ
Vocativevicitravīryasūḥ vicitravīryasu vicitravīryasuvau vicitravīryasuvaḥ
Accusativevicitravīryasuvam vicitravīryasuvau vicitravīryasuvaḥ
Instrumentalvicitravīryasuvā vicitravīryasūbhyām vicitravīryasūbhiḥ
Dativevicitravīryasuvai vicitravīryasuve vicitravīryasūbhyām vicitravīryasūbhyaḥ
Ablativevicitravīryasuvāḥ vicitravīryasuvaḥ vicitravīryasūbhyām vicitravīryasūbhyaḥ
Genitivevicitravīryasuvāḥ vicitravīryasuvaḥ vicitravīryasuvoḥ vicitravīryasūnām vicitravīryasuvām
Locativevicitravīryasuvi vicitravīryasuvām vicitravīryasuvoḥ vicitravīryasūṣu

Compound vicitravīryasū -

Adverb -vicitravīryasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria