Declension table of ?vicitravarṣin

Deva

NeuterSingularDualPlural
Nominativevicitravarṣi vicitravarṣiṇī vicitravarṣīṇi
Vocativevicitravarṣin vicitravarṣi vicitravarṣiṇī vicitravarṣīṇi
Accusativevicitravarṣi vicitravarṣiṇī vicitravarṣīṇi
Instrumentalvicitravarṣiṇā vicitravarṣibhyām vicitravarṣibhiḥ
Dativevicitravarṣiṇe vicitravarṣibhyām vicitravarṣibhyaḥ
Ablativevicitravarṣiṇaḥ vicitravarṣibhyām vicitravarṣibhyaḥ
Genitivevicitravarṣiṇaḥ vicitravarṣiṇoḥ vicitravarṣiṇām
Locativevicitravarṣiṇi vicitravarṣiṇoḥ vicitravarṣiṣu

Compound vicitravarṣi -

Adverb -vicitravarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria