Declension table of ?vicitravarṣin

Deva

MasculineSingularDualPlural
Nominativevicitravarṣī vicitravarṣiṇau vicitravarṣiṇaḥ
Vocativevicitravarṣin vicitravarṣiṇau vicitravarṣiṇaḥ
Accusativevicitravarṣiṇam vicitravarṣiṇau vicitravarṣiṇaḥ
Instrumentalvicitravarṣiṇā vicitravarṣibhyām vicitravarṣibhiḥ
Dativevicitravarṣiṇe vicitravarṣibhyām vicitravarṣibhyaḥ
Ablativevicitravarṣiṇaḥ vicitravarṣibhyām vicitravarṣibhyaḥ
Genitivevicitravarṣiṇaḥ vicitravarṣiṇoḥ vicitravarṣiṇām
Locativevicitravarṣiṇi vicitravarṣiṇoḥ vicitravarṣiṣu

Compound vicitravarṣi -

Adverb -vicitravarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria