Declension table of ?vicitravarṣiṇī

Deva

FeminineSingularDualPlural
Nominativevicitravarṣiṇī vicitravarṣiṇyau vicitravarṣiṇyaḥ
Vocativevicitravarṣiṇi vicitravarṣiṇyau vicitravarṣiṇyaḥ
Accusativevicitravarṣiṇīm vicitravarṣiṇyau vicitravarṣiṇīḥ
Instrumentalvicitravarṣiṇyā vicitravarṣiṇībhyām vicitravarṣiṇībhiḥ
Dativevicitravarṣiṇyai vicitravarṣiṇībhyām vicitravarṣiṇībhyaḥ
Ablativevicitravarṣiṇyāḥ vicitravarṣiṇībhyām vicitravarṣiṇībhyaḥ
Genitivevicitravarṣiṇyāḥ vicitravarṣiṇyoḥ vicitravarṣiṇīnām
Locativevicitravarṣiṇyām vicitravarṣiṇyoḥ vicitravarṣiṇīṣu

Compound vicitravarṣiṇi - vicitravarṣiṇī -

Adverb -vicitravarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria