Declension table of ?vicitravākyapaṭutā

Deva

FeminineSingularDualPlural
Nominativevicitravākyapaṭutā vicitravākyapaṭute vicitravākyapaṭutāḥ
Vocativevicitravākyapaṭute vicitravākyapaṭute vicitravākyapaṭutāḥ
Accusativevicitravākyapaṭutām vicitravākyapaṭute vicitravākyapaṭutāḥ
Instrumentalvicitravākyapaṭutayā vicitravākyapaṭutābhyām vicitravākyapaṭutābhiḥ
Dativevicitravākyapaṭutāyai vicitravākyapaṭutābhyām vicitravākyapaṭutābhyaḥ
Ablativevicitravākyapaṭutāyāḥ vicitravākyapaṭutābhyām vicitravākyapaṭutābhyaḥ
Genitivevicitravākyapaṭutāyāḥ vicitravākyapaṭutayoḥ vicitravākyapaṭutānām
Locativevicitravākyapaṭutāyām vicitravākyapaṭutayoḥ vicitravākyapaṭutāsu

Adverb -vicitravākyapaṭutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria