Declension table of ?vicitravāgurocchrāyamayī

Deva

FeminineSingularDualPlural
Nominativevicitravāgurocchrāyamayī vicitravāgurocchrāyamayyau vicitravāgurocchrāyamayyaḥ
Vocativevicitravāgurocchrāyamayi vicitravāgurocchrāyamayyau vicitravāgurocchrāyamayyaḥ
Accusativevicitravāgurocchrāyamayīm vicitravāgurocchrāyamayyau vicitravāgurocchrāyamayīḥ
Instrumentalvicitravāgurocchrāyamayyā vicitravāgurocchrāyamayībhyām vicitravāgurocchrāyamayībhiḥ
Dativevicitravāgurocchrāyamayyai vicitravāgurocchrāyamayībhyām vicitravāgurocchrāyamayībhyaḥ
Ablativevicitravāgurocchrāyamayyāḥ vicitravāgurocchrāyamayībhyām vicitravāgurocchrāyamayībhyaḥ
Genitivevicitravāgurocchrāyamayyāḥ vicitravāgurocchrāyamayyoḥ vicitravāgurocchrāyamayīṇām
Locativevicitravāgurocchrāyamayyām vicitravāgurocchrāyamayyoḥ vicitravāgurocchrāyamayīṣu

Compound vicitravāgurocchrāyamayi - vicitravāgurocchrāyamayī -

Adverb -vicitravāgurocchrāyamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria