Declension table of ?vicitravāgurocchrāyamaya

Deva

NeuterSingularDualPlural
Nominativevicitravāgurocchrāyamayam vicitravāgurocchrāyamaye vicitravāgurocchrāyamayāṇi
Vocativevicitravāgurocchrāyamaya vicitravāgurocchrāyamaye vicitravāgurocchrāyamayāṇi
Accusativevicitravāgurocchrāyamayam vicitravāgurocchrāyamaye vicitravāgurocchrāyamayāṇi
Instrumentalvicitravāgurocchrāyamayeṇa vicitravāgurocchrāyamayābhyām vicitravāgurocchrāyamayaiḥ
Dativevicitravāgurocchrāyamayāya vicitravāgurocchrāyamayābhyām vicitravāgurocchrāyamayebhyaḥ
Ablativevicitravāgurocchrāyamayāt vicitravāgurocchrāyamayābhyām vicitravāgurocchrāyamayebhyaḥ
Genitivevicitravāgurocchrāyamayasya vicitravāgurocchrāyamayayoḥ vicitravāgurocchrāyamayāṇām
Locativevicitravāgurocchrāyamaye vicitravāgurocchrāyamayayoḥ vicitravāgurocchrāyamayeṣu

Compound vicitravāgurocchrāyamaya -

Adverb -vicitravāgurocchrāyamayam -vicitravāgurocchrāyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria