Declension table of ?vicitratva

Deva

NeuterSingularDualPlural
Nominativevicitratvam vicitratve vicitratvāni
Vocativevicitratva vicitratve vicitratvāni
Accusativevicitratvam vicitratve vicitratvāni
Instrumentalvicitratvena vicitratvābhyām vicitratvaiḥ
Dativevicitratvāya vicitratvābhyām vicitratvebhyaḥ
Ablativevicitratvāt vicitratvābhyām vicitratvebhyaḥ
Genitivevicitratvasya vicitratvayoḥ vicitratvānām
Locativevicitratve vicitratvayoḥ vicitratveṣu

Compound vicitratva -

Adverb -vicitratvam -vicitratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria