Declension table of ?vicitrarūpa

Deva

MasculineSingularDualPlural
Nominativevicitrarūpaḥ vicitrarūpau vicitrarūpāḥ
Vocativevicitrarūpa vicitrarūpau vicitrarūpāḥ
Accusativevicitrarūpam vicitrarūpau vicitrarūpān
Instrumentalvicitrarūpeṇa vicitrarūpābhyām vicitrarūpaiḥ vicitrarūpebhiḥ
Dativevicitrarūpāya vicitrarūpābhyām vicitrarūpebhyaḥ
Ablativevicitrarūpāt vicitrarūpābhyām vicitrarūpebhyaḥ
Genitivevicitrarūpasya vicitrarūpayoḥ vicitrarūpāṇām
Locativevicitrarūpe vicitrarūpayoḥ vicitrarūpeṣu

Compound vicitrarūpa -

Adverb -vicitrarūpam -vicitrarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria