Declension table of ?vicitrapaśu

Deva

MasculineSingularDualPlural
Nominativevicitrapaśuḥ vicitrapaśū vicitrapaśavaḥ
Vocativevicitrapaśo vicitrapaśū vicitrapaśavaḥ
Accusativevicitrapaśum vicitrapaśū vicitrapaśūn
Instrumentalvicitrapaśunā vicitrapaśubhyām vicitrapaśubhiḥ
Dativevicitrapaśave vicitrapaśubhyām vicitrapaśubhyaḥ
Ablativevicitrapaśoḥ vicitrapaśubhyām vicitrapaśubhyaḥ
Genitivevicitrapaśoḥ vicitrapaśvoḥ vicitrapaśūnām
Locativevicitrapaśau vicitrapaśvoḥ vicitrapaśuṣu

Compound vicitrapaśu -

Adverb -vicitrapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria