Declension table of ?vicitramālyābharaṇā

Deva

FeminineSingularDualPlural
Nominativevicitramālyābharaṇā vicitramālyābharaṇe vicitramālyābharaṇāḥ
Vocativevicitramālyābharaṇe vicitramālyābharaṇe vicitramālyābharaṇāḥ
Accusativevicitramālyābharaṇām vicitramālyābharaṇe vicitramālyābharaṇāḥ
Instrumentalvicitramālyābharaṇayā vicitramālyābharaṇābhyām vicitramālyābharaṇābhiḥ
Dativevicitramālyābharaṇāyai vicitramālyābharaṇābhyām vicitramālyābharaṇābhyaḥ
Ablativevicitramālyābharaṇāyāḥ vicitramālyābharaṇābhyām vicitramālyābharaṇābhyaḥ
Genitivevicitramālyābharaṇāyāḥ vicitramālyābharaṇayoḥ vicitramālyābharaṇānām
Locativevicitramālyābharaṇāyām vicitramālyābharaṇayoḥ vicitramālyābharaṇāsu

Adverb -vicitramālyābharaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria