Declension table of ?vicitramālyābharaṇa

Deva

NeuterSingularDualPlural
Nominativevicitramālyābharaṇam vicitramālyābharaṇe vicitramālyābharaṇāni
Vocativevicitramālyābharaṇa vicitramālyābharaṇe vicitramālyābharaṇāni
Accusativevicitramālyābharaṇam vicitramālyābharaṇe vicitramālyābharaṇāni
Instrumentalvicitramālyābharaṇena vicitramālyābharaṇābhyām vicitramālyābharaṇaiḥ
Dativevicitramālyābharaṇāya vicitramālyābharaṇābhyām vicitramālyābharaṇebhyaḥ
Ablativevicitramālyābharaṇāt vicitramālyābharaṇābhyām vicitramālyābharaṇebhyaḥ
Genitivevicitramālyābharaṇasya vicitramālyābharaṇayoḥ vicitramālyābharaṇānām
Locativevicitramālyābharaṇe vicitramālyābharaṇayoḥ vicitramālyābharaṇeṣu

Compound vicitramālyābharaṇa -

Adverb -vicitramālyābharaṇam -vicitramālyābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria