Declension table of ?vicitrakatha

Deva

MasculineSingularDualPlural
Nominativevicitrakathaḥ vicitrakathau vicitrakathāḥ
Vocativevicitrakatha vicitrakathau vicitrakathāḥ
Accusativevicitrakatham vicitrakathau vicitrakathān
Instrumentalvicitrakathena vicitrakathābhyām vicitrakathaiḥ vicitrakathebhiḥ
Dativevicitrakathāya vicitrakathābhyām vicitrakathebhyaḥ
Ablativevicitrakathāt vicitrakathābhyām vicitrakathebhyaḥ
Genitivevicitrakathasya vicitrakathayoḥ vicitrakathānām
Locativevicitrakathe vicitrakathayoḥ vicitrakatheṣu

Compound vicitrakatha -

Adverb -vicitrakatham -vicitrakathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria