Declension table of ?vicitrabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativevicitrabhūṣaṇaḥ vicitrabhūṣaṇau vicitrabhūṣaṇāḥ
Vocativevicitrabhūṣaṇa vicitrabhūṣaṇau vicitrabhūṣaṇāḥ
Accusativevicitrabhūṣaṇam vicitrabhūṣaṇau vicitrabhūṣaṇān
Instrumentalvicitrabhūṣaṇena vicitrabhūṣaṇābhyām vicitrabhūṣaṇaiḥ vicitrabhūṣaṇebhiḥ
Dativevicitrabhūṣaṇāya vicitrabhūṣaṇābhyām vicitrabhūṣaṇebhyaḥ
Ablativevicitrabhūṣaṇāt vicitrabhūṣaṇābhyām vicitrabhūṣaṇebhyaḥ
Genitivevicitrabhūṣaṇasya vicitrabhūṣaṇayoḥ vicitrabhūṣaṇānām
Locativevicitrabhūṣaṇe vicitrabhūṣaṇayoḥ vicitrabhūṣaṇeṣu

Compound vicitrabhūṣaṇa -

Adverb -vicitrabhūṣaṇam -vicitrabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria