Declension table of ?vicitrālaṅkārasvara

Deva

MasculineSingularDualPlural
Nominativevicitrālaṅkārasvaraḥ vicitrālaṅkārasvarau vicitrālaṅkārasvarāḥ
Vocativevicitrālaṅkārasvara vicitrālaṅkārasvarau vicitrālaṅkārasvarāḥ
Accusativevicitrālaṅkārasvaram vicitrālaṅkārasvarau vicitrālaṅkārasvarān
Instrumentalvicitrālaṅkārasvareṇa vicitrālaṅkārasvarābhyām vicitrālaṅkārasvaraiḥ vicitrālaṅkārasvarebhiḥ
Dativevicitrālaṅkārasvarāya vicitrālaṅkārasvarābhyām vicitrālaṅkārasvarebhyaḥ
Ablativevicitrālaṅkārasvarāt vicitrālaṅkārasvarābhyām vicitrālaṅkārasvarebhyaḥ
Genitivevicitrālaṅkārasvarasya vicitrālaṅkārasvarayoḥ vicitrālaṅkārasvarāṇām
Locativevicitrālaṅkārasvare vicitrālaṅkārasvarayoḥ vicitrālaṅkārasvareṣu

Compound vicitrālaṅkārasvara -

Adverb -vicitrālaṅkārasvaram -vicitrālaṅkārasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria