Declension table of ?viciti

Deva

FeminineSingularDualPlural
Nominativevicitiḥ vicitī vicitayaḥ
Vocativevicite vicitī vicitayaḥ
Accusativevicitim vicitī vicitīḥ
Instrumentalvicityā vicitibhyām vicitibhiḥ
Dativevicityai vicitaye vicitibhyām vicitibhyaḥ
Ablativevicityāḥ viciteḥ vicitibhyām vicitibhyaḥ
Genitivevicityāḥ viciteḥ vicityoḥ vicitīnām
Locativevicityām vicitau vicityoḥ vicitiṣu

Compound viciti -

Adverb -viciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria