Declension table of ?vicita

Deva

NeuterSingularDualPlural
Nominativevicitam vicite vicitāni
Vocativevicita vicite vicitāni
Accusativevicitam vicite vicitāni
Instrumentalvicitena vicitābhyām vicitaiḥ
Dativevicitāya vicitābhyām vicitebhyaḥ
Ablativevicitāt vicitābhyām vicitebhyaḥ
Genitivevicitasya vicitayoḥ vicitānām
Locativevicite vicitayoḥ viciteṣu

Compound vicita -

Adverb -vicitam -vicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria