Declension table of vicit

Deva

MasculineSingularDualPlural
Nominativevicit vicitau vicitaḥ
Vocativevicit vicitau vicitaḥ
Accusativevicitam vicitau vicitaḥ
Instrumentalvicitā vicidbhyām vicidbhiḥ
Dativevicite vicidbhyām vicidbhyaḥ
Ablativevicitaḥ vicidbhyām vicidbhyaḥ
Genitivevicitaḥ vicitoḥ vicitām
Locativeviciti vicitoḥ vicitsu

Compound vicit -

Adverb -vicit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria