Declension table of ?vicinvatkā

Deva

FeminineSingularDualPlural
Nominativevicinvatkā vicinvatke vicinvatkāḥ
Vocativevicinvatke vicinvatke vicinvatkāḥ
Accusativevicinvatkām vicinvatke vicinvatkāḥ
Instrumentalvicinvatkayā vicinvatkābhyām vicinvatkābhiḥ
Dativevicinvatkāyai vicinvatkābhyām vicinvatkābhyaḥ
Ablativevicinvatkāyāḥ vicinvatkābhyām vicinvatkābhyaḥ
Genitivevicinvatkāyāḥ vicinvatkayoḥ vicinvatkānām
Locativevicinvatkāyām vicinvatkayoḥ vicinvatkāsu

Adverb -vicinvatkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria