Declension table of ?vicikitsana

Deva

NeuterSingularDualPlural
Nominativevicikitsanam vicikitsane vicikitsanāni
Vocativevicikitsana vicikitsane vicikitsanāni
Accusativevicikitsanam vicikitsane vicikitsanāni
Instrumentalvicikitsanena vicikitsanābhyām vicikitsanaiḥ
Dativevicikitsanāya vicikitsanābhyām vicikitsanebhyaḥ
Ablativevicikitsanāt vicikitsanābhyām vicikitsanebhyaḥ
Genitivevicikitsanasya vicikitsanayoḥ vicikitsanānām
Locativevicikitsane vicikitsanayoḥ vicikitsaneṣu

Compound vicikitsana -

Adverb -vicikitsanam -vicikitsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria