Declension table of ?vicikitsārthīyā

Deva

FeminineSingularDualPlural
Nominativevicikitsārthīyā vicikitsārthīye vicikitsārthīyāḥ
Vocativevicikitsārthīye vicikitsārthīye vicikitsārthīyāḥ
Accusativevicikitsārthīyām vicikitsārthīye vicikitsārthīyāḥ
Instrumentalvicikitsārthīyayā vicikitsārthīyābhyām vicikitsārthīyābhiḥ
Dativevicikitsārthīyāyai vicikitsārthīyābhyām vicikitsārthīyābhyaḥ
Ablativevicikitsārthīyāyāḥ vicikitsārthīyābhyām vicikitsārthīyābhyaḥ
Genitivevicikitsārthīyāyāḥ vicikitsārthīyayoḥ vicikitsārthīyānām
Locativevicikitsārthīyāyām vicikitsārthīyayoḥ vicikitsārthīyāsu

Adverb -vicikitsārthīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria