Declension table of ?vicikitsā

Deva

FeminineSingularDualPlural
Nominativevicikitsā vicikitse vicikitsāḥ
Vocativevicikitse vicikitse vicikitsāḥ
Accusativevicikitsām vicikitse vicikitsāḥ
Instrumentalvicikitsayā vicikitsābhyām vicikitsābhiḥ
Dativevicikitsāyai vicikitsābhyām vicikitsābhyaḥ
Ablativevicikitsāyāḥ vicikitsābhyām vicikitsābhyaḥ
Genitivevicikitsāyāḥ vicikitsayoḥ vicikitsānām
Locativevicikitsāyām vicikitsayoḥ vicikitsāsu

Adverb -vicikitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria