Declension table of ?vicī

Deva

FeminineSingularDualPlural
Nominativevicī vicyau vicyaḥ
Vocativevici vicyau vicyaḥ
Accusativevicīm vicyau vicīḥ
Instrumentalvicyā vicībhyām vicībhiḥ
Dativevicyai vicībhyām vicībhyaḥ
Ablativevicyāḥ vicībhyām vicībhyaḥ
Genitivevicyāḥ vicyoḥ vicīnām
Locativevicyām vicyoḥ vicīṣu

Compound vici - vicī -

Adverb -vici

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria