Declension table of ?vicicīṣā

Deva

FeminineSingularDualPlural
Nominativevicicīṣā vicicīṣe vicicīṣāḥ
Vocativevicicīṣe vicicīṣe vicicīṣāḥ
Accusativevicicīṣām vicicīṣe vicicīṣāḥ
Instrumentalvicicīṣayā vicicīṣābhyām vicicīṣābhiḥ
Dativevicicīṣāyai vicicīṣābhyām vicicīṣābhyaḥ
Ablativevicicīṣāyāḥ vicicīṣābhyām vicicīṣābhyaḥ
Genitivevicicīṣāyāḥ vicicīṣayoḥ vicicīṣāṇām
Locativevicicīṣāyām vicicīṣayoḥ vicicīṣāsu

Adverb -vicicīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria