Declension table of ?viceyatāraka

Deva

NeuterSingularDualPlural
Nominativeviceyatārakam viceyatārake viceyatārakāṇi
Vocativeviceyatāraka viceyatārake viceyatārakāṇi
Accusativeviceyatārakam viceyatārake viceyatārakāṇi
Instrumentalviceyatārakeṇa viceyatārakābhyām viceyatārakaiḥ
Dativeviceyatārakāya viceyatārakābhyām viceyatārakebhyaḥ
Ablativeviceyatārakāt viceyatārakābhyām viceyatārakebhyaḥ
Genitiveviceyatārakasya viceyatārakayoḥ viceyatārakāṇām
Locativeviceyatārake viceyatārakayoḥ viceyatārakeṣu

Compound viceyatāraka -

Adverb -viceyatārakam -viceyatārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria