Declension table of ?vicetavya

Deva

NeuterSingularDualPlural
Nominativevicetavyam vicetavye vicetavyāni
Vocativevicetavya vicetavye vicetavyāni
Accusativevicetavyam vicetavye vicetavyāni
Instrumentalvicetavyena vicetavyābhyām vicetavyaiḥ
Dativevicetavyāya vicetavyābhyām vicetavyebhyaḥ
Ablativevicetavyāt vicetavyābhyām vicetavyebhyaḥ
Genitivevicetavyasya vicetavyayoḥ vicetavyānām
Locativevicetavye vicetavyayoḥ vicetavyeṣu

Compound vicetavya -

Adverb -vicetavyam -vicetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria