Declension table of ?vicetavya

Deva

MasculineSingularDualPlural
Nominativevicetavyaḥ vicetavyau vicetavyāḥ
Vocativevicetavya vicetavyau vicetavyāḥ
Accusativevicetavyam vicetavyau vicetavyān
Instrumentalvicetavyena vicetavyābhyām vicetavyaiḥ vicetavyebhiḥ
Dativevicetavyāya vicetavyābhyām vicetavyebhyaḥ
Ablativevicetavyāt vicetavyābhyām vicetavyebhyaḥ
Genitivevicetavyasya vicetavyayoḥ vicetavyānām
Locativevicetavye vicetavyayoḥ vicetavyeṣu

Compound vicetavya -

Adverb -vicetavyam -vicetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria