Declension table of ?vicetanā

Deva

FeminineSingularDualPlural
Nominativevicetanā vicetane vicetanāḥ
Vocativevicetane vicetane vicetanāḥ
Accusativevicetanām vicetane vicetanāḥ
Instrumentalvicetanayā vicetanābhyām vicetanābhiḥ
Dativevicetanāyai vicetanābhyām vicetanābhyaḥ
Ablativevicetanāyāḥ vicetanābhyām vicetanābhyaḥ
Genitivevicetanāyāḥ vicetanayoḥ vicetanānām
Locativevicetanāyām vicetanayoḥ vicetanāsu

Adverb -vicetanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria