Declension table of vicetana

Deva

NeuterSingularDualPlural
Nominativevicetanam vicetane vicetanāni
Vocativevicetana vicetane vicetanāni
Accusativevicetanam vicetane vicetanāni
Instrumentalvicetanena vicetanābhyām vicetanaiḥ
Dativevicetanāya vicetanābhyām vicetanebhyaḥ
Ablativevicetanāt vicetanābhyām vicetanebhyaḥ
Genitivevicetanasya vicetanayoḥ vicetanānām
Locativevicetane vicetanayoḥ vicetaneṣu

Compound vicetana -

Adverb -vicetanam -vicetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria