Declension table of vicetana

Deva

MasculineSingularDualPlural
Nominativevicetanaḥ vicetanau vicetanāḥ
Vocativevicetana vicetanau vicetanāḥ
Accusativevicetanam vicetanau vicetanān
Instrumentalvicetanena vicetanābhyām vicetanaiḥ vicetanebhiḥ
Dativevicetanāya vicetanābhyām vicetanebhyaḥ
Ablativevicetanāt vicetanābhyām vicetanebhyaḥ
Genitivevicetanasya vicetanayoḥ vicetanānām
Locativevicetane vicetanayoḥ vicetaneṣu

Compound vicetana -

Adverb -vicetanam -vicetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria