Declension table of ?vicetṛ

Deva

NeuterSingularDualPlural
Nominativevicetṛ vicetṛṇī vicetṝṇi
Vocativevicetṛ vicetṛṇī vicetṝṇi
Accusativevicetṛ vicetṛṇī vicetṝṇi
Instrumentalvicetṛṇā vicetṛbhyām vicetṛbhiḥ
Dativevicetṛṇe vicetṛbhyām vicetṛbhyaḥ
Ablativevicetṛṇaḥ vicetṛbhyām vicetṛbhyaḥ
Genitivevicetṛṇaḥ vicetṛṇoḥ vicetṝṇām
Locativevicetṛṇi vicetṛṇoḥ vicetṛṣu

Compound vicetṛ -

Adverb -vicetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria