Declension table of ?viceṣṭā

Deva

FeminineSingularDualPlural
Nominativeviceṣṭā viceṣṭe viceṣṭāḥ
Vocativeviceṣṭe viceṣṭe viceṣṭāḥ
Accusativeviceṣṭām viceṣṭe viceṣṭāḥ
Instrumentalviceṣṭayā viceṣṭābhyām viceṣṭābhiḥ
Dativeviceṣṭāyai viceṣṭābhyām viceṣṭābhyaḥ
Ablativeviceṣṭāyāḥ viceṣṭābhyām viceṣṭābhyaḥ
Genitiveviceṣṭāyāḥ viceṣṭayoḥ viceṣṭānām
Locativeviceṣṭāyām viceṣṭayoḥ viceṣṭāsu

Adverb -viceṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria