Declension table of ?viceṣṭa

Deva

NeuterSingularDualPlural
Nominativeviceṣṭam viceṣṭe viceṣṭāni
Vocativeviceṣṭa viceṣṭe viceṣṭāni
Accusativeviceṣṭam viceṣṭe viceṣṭāni
Instrumentalviceṣṭena viceṣṭābhyām viceṣṭaiḥ
Dativeviceṣṭāya viceṣṭābhyām viceṣṭebhyaḥ
Ablativeviceṣṭāt viceṣṭābhyām viceṣṭebhyaḥ
Genitiveviceṣṭasya viceṣṭayoḥ viceṣṭānām
Locativeviceṣṭe viceṣṭayoḥ viceṣṭeṣu

Compound viceṣṭa -

Adverb -viceṣṭam -viceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria