Declension table of ?vicchuritā

Deva

FeminineSingularDualPlural
Nominativevicchuritā vicchurite vicchuritāḥ
Vocativevicchurite vicchurite vicchuritāḥ
Accusativevicchuritām vicchurite vicchuritāḥ
Instrumentalvicchuritayā vicchuritābhyām vicchuritābhiḥ
Dativevicchuritāyai vicchuritābhyām vicchuritābhyaḥ
Ablativevicchuritāyāḥ vicchuritābhyām vicchuritābhyaḥ
Genitivevicchuritāyāḥ vicchuritayoḥ vicchuritānām
Locativevicchuritāyām vicchuritayoḥ vicchuritāsu

Adverb -vicchuritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria