Declension table of ?vicchurita

Deva

MasculineSingularDualPlural
Nominativevicchuritaḥ vicchuritau vicchuritāḥ
Vocativevicchurita vicchuritau vicchuritāḥ
Accusativevicchuritam vicchuritau vicchuritān
Instrumentalvicchuritena vicchuritābhyām vicchuritaiḥ vicchuritebhiḥ
Dativevicchuritāya vicchuritābhyām vicchuritebhyaḥ
Ablativevicchuritāt vicchuritābhyām vicchuritebhyaḥ
Genitivevicchuritasya vicchuritayoḥ vicchuritānām
Locativevicchurite vicchuritayoḥ vicchuriteṣu

Compound vicchurita -

Adverb -vicchuritam -vicchuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria