Declension table of ?vicchuraṇa

Deva

NeuterSingularDualPlural
Nominativevicchuraṇam vicchuraṇe vicchuraṇāni
Vocativevicchuraṇa vicchuraṇe vicchuraṇāni
Accusativevicchuraṇam vicchuraṇe vicchuraṇāni
Instrumentalvicchuraṇena vicchuraṇābhyām vicchuraṇaiḥ
Dativevicchuraṇāya vicchuraṇābhyām vicchuraṇebhyaḥ
Ablativevicchuraṇāt vicchuraṇābhyām vicchuraṇebhyaḥ
Genitivevicchuraṇasya vicchuraṇayoḥ vicchuraṇānām
Locativevicchuraṇe vicchuraṇayoḥ vicchuraṇeṣu

Compound vicchuraṇa -

Adverb -vicchuraṇam -vicchuraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria