Declension table of ?vicchinnadhūmaprasarā

Deva

FeminineSingularDualPlural
Nominativevicchinnadhūmaprasarā vicchinnadhūmaprasare vicchinnadhūmaprasarāḥ
Vocativevicchinnadhūmaprasare vicchinnadhūmaprasare vicchinnadhūmaprasarāḥ
Accusativevicchinnadhūmaprasarām vicchinnadhūmaprasare vicchinnadhūmaprasarāḥ
Instrumentalvicchinnadhūmaprasarayā vicchinnadhūmaprasarābhyām vicchinnadhūmaprasarābhiḥ
Dativevicchinnadhūmaprasarāyai vicchinnadhūmaprasarābhyām vicchinnadhūmaprasarābhyaḥ
Ablativevicchinnadhūmaprasarāyāḥ vicchinnadhūmaprasarābhyām vicchinnadhūmaprasarābhyaḥ
Genitivevicchinnadhūmaprasarāyāḥ vicchinnadhūmaprasarayoḥ vicchinnadhūmaprasarāṇām
Locativevicchinnadhūmaprasarāyām vicchinnadhūmaprasarayoḥ vicchinnadhūmaprasarāsu

Adverb -vicchinnadhūmaprasaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria