Declension table of ?vicchedanīyā

Deva

FeminineSingularDualPlural
Nominativevicchedanīyā vicchedanīye vicchedanīyāḥ
Vocativevicchedanīye vicchedanīye vicchedanīyāḥ
Accusativevicchedanīyām vicchedanīye vicchedanīyāḥ
Instrumentalvicchedanīyayā vicchedanīyābhyām vicchedanīyābhiḥ
Dativevicchedanīyāyai vicchedanīyābhyām vicchedanīyābhyaḥ
Ablativevicchedanīyāyāḥ vicchedanīyābhyām vicchedanīyābhyaḥ
Genitivevicchedanīyāyāḥ vicchedanīyayoḥ vicchedanīyānām
Locativevicchedanīyāyām vicchedanīyayoḥ vicchedanīyāsu

Adverb -vicchedanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria