Declension table of ?viccharditā

Deva

FeminineSingularDualPlural
Nominativeviccharditā vicchardite viccharditāḥ
Vocativevicchardite vicchardite viccharditāḥ
Accusativeviccharditām vicchardite viccharditāḥ
Instrumentalviccharditayā viccharditābhyām viccharditābhiḥ
Dativeviccharditāyai viccharditābhyām viccharditābhyaḥ
Ablativeviccharditāyāḥ viccharditābhyām viccharditābhyaḥ
Genitiveviccharditāyāḥ viccharditayoḥ viccharditānām
Locativeviccharditāyām viccharditayoḥ viccharditāsu

Adverb -viccharditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria