Declension table of ?vicchardita

Deva

MasculineSingularDualPlural
Nominativeviccharditaḥ viccharditau viccharditāḥ
Vocativevicchardita viccharditau viccharditāḥ
Accusativeviccharditam viccharditau viccharditān
Instrumentalviccharditena viccharditābhyām viccharditaiḥ viccharditebhiḥ
Dativeviccharditāya viccharditābhyām viccharditebhyaḥ
Ablativeviccharditāt viccharditābhyām viccharditebhyaḥ
Genitiveviccharditasya viccharditayoḥ viccharditānām
Locativevicchardite viccharditayoḥ viccharditeṣu

Compound vicchardita -

Adverb -viccharditam -viccharditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria