Declension table of ?vicchardana

Deva

NeuterSingularDualPlural
Nominativevicchardanam vicchardane vicchardanāni
Vocativevicchardana vicchardane vicchardanāni
Accusativevicchardanam vicchardane vicchardanāni
Instrumentalvicchardanena vicchardanābhyām vicchardanaiḥ
Dativevicchardanāya vicchardanābhyām vicchardanebhyaḥ
Ablativevicchardanāt vicchardanābhyām vicchardanebhyaḥ
Genitivevicchardanasya vicchardanayoḥ vicchardanānām
Locativevicchardane vicchardanayoḥ vicchardaneṣu

Compound vicchardana -

Adverb -vicchardanam -vicchardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria